प्रतिभूः _pratibhūḥ

प्रतिभूः _pratibhūḥ
प्रतिभूः A bail, surety, guarantee; सौभाग्यलाभप्रतिभूः पदानाम् Vikr.1.9; Y.2.1,54; N.14.4; सहग्राहिणः प्रतिभुवः ...... अस्य कर्मच्छेदं वहेयुः Kau. A.2.7.25; यच्च प्रतिभ्वो विभवे$पि शक्ये न प्रार्थयन्ति स्म नराः परेभ्यः Bu. Ch.2.1; यदि मे प्रतिभूश्चतुर्षु राजन् भवसि त्वं न तपोवनं श्रयिष्ये Bu. Ch.5.34.

Sanskrit-English dictionary. 2013.

Игры ⚽ Нужна курсовая?

Share the article and excerpts

Direct link
Do a right-click on the link above
and select “Copy Link”